How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

 

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥



कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

ಸ್ಕಂಧೌ ದೈತ್ಯರಿಪುಃ ಪಾತು ಬಾಹೂ ಅತುಲವಿಕ್ರಮಃ

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

ವಾಮದೇವೋಽವತು ಪ್ರೀತೋ ರಣೇ ಘೋರೇ ತಥಾವತು

मन्त्रग्रहणमात्रेण click here भवेत सत्यं महाकविः ।

ಏತತ್ ಕವಚಮೀಶಾನ ತವ ಸ್ನೇಹಾತ್ ಪ್ರಕಾಶಿತಮ್

Report this wiki page